2020-08-20

|| गणपति अथर्वशीर्ष ||

गणपति अथर्वशीर्ष – ॐ नमस्ते गणपतये

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।

व्यशेम देवहितं यदायूः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्ते गणपतये ॥१॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वमेव केवलं कर्ताऽसि ।

त्वमेव केवलं धर्ताऽसि ।

त्वमेव केवलं हर्ताऽसि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ।

त्वं साक्षादात्माऽसि नित्यम् ॥२॥

ऋतं वच्मि । सत्यं वच्मि ॥३॥

अव त्वं माम् ।अव वक्तारम् ।

अव श्रोतारम् ।अव दातारम् ।

अव धातारम् ।अवानूचानमव शिष्यम् ।

अव पुरस्तात् ।अव दक्षिणात्तात् ।

अव पश्चात्तात् ।अवोत्तरात्तात् ।

अव चोर्ध्वात्तात् ।अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥४॥

त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि |

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।

सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ॥५॥

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक् {परिमिता} पदानि ।

त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः ।

त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं | रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं | ब्रह्म भूर्भुवस्सुवरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।

अनुस्वारः परतरः ।अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ।एतत्तव मनुस्वरूपम् ॥७॥

गकारः पूर्वरूपम् ।अकारो मध्यरूपम् ।

अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।

नादस्संधानम् ।सग्ं‌हिता संधिः ॥८॥

सैषा गणेशविद्या । गणक ऋषिः ।

निचृद्गायत्रीच्छन्दः । गणपतिर्देवता ।

ॐ गं गणपतये नमः ॥९॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् |

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥१०॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥

नमो व्रातपतये । नमो गणपतये ।

नमः प्रमथपतये । नमस्तेऽस्तु लम्बोदरायैकदन्ताय

विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते ।

स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।

सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्मार्थकाममोक्षं च विन्दति ॥१३॥

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान् भवति ।

सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।

यो लाजैर्यजति स यशोवान् भवति ।

स मेधावान् भवति ।

यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।

यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति

महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते ।

महाप्रत्यवायात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति ।

य एवं वेद । इत्युपनिषत् ॥१७॥

ॐ शान्तिश्शान्तिश्शान्तिः ॥

Ganapati Atharvashirsha Lyrics

Om Bhadram Karnnebhih Shrnnuyaama Devaah |

Bhadram Pashyema-Akssabhir-Yajatraah |

Sthirair-Anggais-Tussttuvaamsas-Tanuubhih |

Vyashema Devahitam Yad-Aayuh |

Svasti Na Indro Vrddha-Shravaah |

Svasti Nah Puussaa Vishva-Vedaah |

Svasti Nas-Taarkssyo Arisstta-Nemih |

Svasti No Brhaspatir-Dadhaatu ||

Om Shaantih Shaantih Shaantih ||

Om Namas-Te Gannapataye ||1||

Tvam-Eva Pratyakssam Tattvam-Asi |

Tvam-Eva Kevalam Kartaa-si |

Tvam-Eva Kevalam Dhartaa-si |

Tvam-Eva Kevalam Hartaa-si |

Tvam-Eva Sarvam Khalv-Idam Brahma-Asi |

Tvam Saakssaad-Aatmaa-si Nityam ||2||

Rtam Vacmi | Satyam Vacmi ||3||

Ava Tvam Maam | Ava Vaktaaram |

Ava Shrotaaram | Ava Daataaram |

Ava Dhaataaram |

Ava-Anuucaanam-Ava Shissyam |

Ava Purastaat | Ava Dakssinnaattaat |

Ava Pashcaattaat | Avo[a-U]ttaraattaat |

Ava Cordhvaattaat | Ava-Adharaattaat |

Sarvato Maam Paahi Paahi Samantaat ||4||

Tvam Vaangmayas-Tvam Cinmayah |

Tvam-Aanandamayas-Tvam Brahmamayah |

Tvam Saccidaanandaa-dvitiiyo-si |

Tvam Pratyakssam Brahma-Asi |

Tvam Jnyaanamayo Vijnyaanamayo-si ||5||

Sarvam Jagad-Idam Tvatto Jaayate |

Sarvam Jagad-Idam Tvattas-Tisstthati |

Sarvam Jagad-Idam Tvayi Layamessyati |

Sarvam Jagad-Idam Tvayi Pratyeti |

Tvam Bhuumir-Aapo-nalo-[A]nilo Nabhah |

Tvam Catvaari Vaak {Parimitaa} Padaani |

Tvam Gunna-Traya-Atiitah |

Tvam Avasthaa-Traya-Atiitah |

Tvam Deha-Traya-Atiitah |

Tvam Kaala-Traya-Atiitah |

Tvam Muulaadhaara-Sthito-[A]si Nityam |

Tvam Shakti-Traya-[A]atmakah |

Tvaam Yogino Dhyaayanti Nityam |

Tvam Brahmaa Tvam Vissnnus-Tvam

Rudras-Tvam-Indras-Tvam-Agnis-Tvam

Vaayus-Tvam Suuryas-Tvam Candramaas-Tvam

Brahma Bhuur-Bhuvas-Suvar-Om ||6||

adim Puurvam-Uccaarya Varnna-adiims-Tad-Anantaram

Anusvaarah Paratarah | Ardhendu-Lasitam |

Taarenna Rddham | Etat-Tava Manu-Svaruupam ||7||

Ga-kaarah Puurva-Ruupam |

A-kaaro Madhya-Ruupam |

Anusvaarash-Ca-Antya-Ruupam |

Bindur-Uttara-Ruupam |

Naadas-Samdhaanam |

Samhitaa Samdhih ||8||

Sai[a-E]ssaa Gannesha-Vidyaa |

Gannaka Rssih |

Nicrdgaayatriic-Chandah |

Gannapatir-Devataa |

Om Gam Gannapataye Namah ||9||

Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Dhiimahi |

Tan-No Dantih Pracodayaat ||10||

Eka-Dantam Catur-Hastam Paasham-Angkusha-Dhaarinnam |

Radam Ca Vara-Dam Hastair-Bibhraannam Muussaka-Dhvajam ||

Raktam Lambo[a-U]daram Shuurpa-Karnnakam Rakta-Vaasasam |

Rakta-Gandha-Anulipta-Anggam Rakta-Pusspais-Supuujitam ||

Bhakta-Anukampinam Devam Jagat-Kaarannam-Acyutam |

Aavirbhuutam Ca Srssttya adau Prakrteh Purussaat-Param |

Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah ||11||

Namo Vraata-Pataye | Namo Ganna-Pataye |

Namah Pramatha-Pataye |

Namas-Te-stu Lambo daraayai ka-Dantaaya

Vighna-Naashine Shiva-Sutaaya Varada-Muurtaye Namah ||12||

Etad-Atharvashiirssam Yo-dhiite Sa Brahma-Bhuuyaaya Kalpate |

Sa Sarva-Vighnair-Na Baadhyate |

Sa Sarvatra Sukham-Edhate |

Sa Pan ca-Mahaa-Paapaat-Pramucyate |

Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati |

Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati|

Saayam Praatah Prayun.jaano Paapo paapo Bhavati|

Sarvatra-Adhiiyaano-pavighno Bhavati |

Dharma-Artha-Kaama-Mokssam Ca Vindati ||13||

Idam-Atharvashiirssam-Ashissyaaya Na Deyam |

Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati |

Sahasra-avartanaad-Yam Yam Kaamam-Adhiite Tam Tam-Anena Saadhayet ||14||

Anena Gannapatim-Abhissin.cati Sa Vaagmii Bhavati

Caturthyaam-Anashnan Japati Sa Vidyaavaan Bhavati

Itya tharvanna-Vaakyam |

Brahma-Adya-avarannam Vidyaan-Na Bibheti Kadaacane ti ||15||

Yo Duurvaa-ngkurair-Yajati Sa Vaishravanno pamo Bhavati |

Yo Laajair-Yajati Sa Yashovaan Bhavati |

Sa Medhaavaan Bhavati |

Yo Modaka-Sahasrenna Yajati Sa Vaan.chita-Phalam-Avaapnoti |

Yas-Saajya-Samidbhir-Yajati Sa Sarvam Labhate Sa Sarvam Labhate ||16||

Assttau Braahmannaan Samyag Graahayitvaa Suurya-Varcasvii Bhavati |

Suuryagrahe-Mahaa-Nadyaam Pratimaa-Sannidhau Vaa Japtvaa Siddha-Mantro Bhavati

Mahaa-Vighnaat Pramucyate |

Mahaa-Dossaat Pramucyate |

Mahaa-Pratyavaayaat Pramucyate |

Sa Sarvavid Bhavati Sa Sarva-Vid Bhavati |

Ya Evam Veda |

Ity-Upanissat ||17||

Om Shaantish-Shaantish-Shaantih ||

The post गणपति अथर्वशीर्ष Ganapati Atharvashirsha – Om Namaste Ganapataye appeared first on Lyrics Katta.

Show more